A 391-8 Raghuvaṃśa

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 391/8
Title: Raghuvaṃśa
Dimensions: 24.1 x 13.1 cm x 11 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Kāvya
Date:
Acc No.: NAK 5/3755
Remarks:


Reel No. A 391-8 Inventory No. 43933

Title *Raghuvaṃśadarpaṇaṭīkā

Remarks a commentary by Hemādribhaṭṭa on besic text of Kālidāsa

Subject Kāvya

Language Sanskrit

Manuscript Details

Script Devanagari

Material Indian Paper

State Incomplete and damaged

Size 25.5 x 12 cm

Folios 11

Lines per Folio 13-15

Foliation figures in the verso side and marginal title: is ra. he. mā.ṭī.

Place of Deposit NAK

Accession No. 5/3755

Manuscript Features

raghuvaṃśaṭīkā bhaṭṭahemādri kṛtā raghuvaṃśadarpaṇam 11 sargasya prathamapatraṃ 12 sarga ādipatra rahita exp1.

Excerpts

Beginning

śrīgaṇeśāya namaḥ ||

kauśikeneti ||

anuṣṭḥānārthaṃ kuśā asya saṃti iti kuśikaḥ ata iti | ṭhanāviti ṭhakakuśikasyāpatyaṃ kauśikaḥ viśvamitraḥ ruṣyaraga (!) ity āgatya prāpya sakalā yā kṣit is tasyā iśvaro (!) daśarathaḥ vihanyateneneti vighāto vighnaḥ | aghavidhātasya yajñavighnasya śāṃtaye rāmaṃ yācitaḥ vighatinā (!) śovānekukṣīti śvara ityatra pratipadavidhānāc ca ṣaṣṭī (!) samasyate iti vaktavya taṣaṣṭhyānahisvāmyādiḥ sūtre ṣaṣṭī vidhīyate

(fol. 1v1–4)

End

ravisutasugrīvas tena sahitena yuktena sa saumitriṇā salakṣmaṇena tenānuyāto anugataḥ bhujābhyāṃ vijitaṃ vimānaratnaṃ puṣpakam ārūḍhaḥ san purīṃ ayodhyāṃ pratasthe prasthitaḥ | nāracaavṛttaṃ (!) || lakṣaṇaṃ ca | iha nagara ca nuṣka nārācam ācakṣate || 105 || (fol. 11r12–11v1)

Colophon

iti śrīmad īśvarasūri sūnu bhaṭṭa hemādriṇā kṛte raghuvaṃśe darpaṇe rāvaṇabadho nāma dvādaśaḥ sargaḥ || 12 || ❁ || śrī || ❁ || (fol. 11r9–10) 

Microfilm Details

Reel No. A 391/8

Date of Filming 14-07-1972

Exposures 14

Used Copy Kathmandu

Type of Film positive

Catalogued by JU/MS

Date 22-10-2003

Bibliography